Indian Federation of Yoga

योगः कर्मसु कौशलम् समत्वं योग उच्यते सत्त्वं चित्तस्य प्रसादकम्

“दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान्भजते यो मां स मे युक्ततमो मतः॥”
"Bhagavad Gita”

योगः कर्मसु कौशलं। समत्वं योग उच्यते। योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥


Yoga is skill in action (karmasu kaushalam). | Yoga is equanimity of mind in success and failure.

Your email address will not be published. Required fields are marked *


black-arrow Send Your Query